बहुव्रीहि समास

 यहाँ पर हम समास के चतुर्थ भेद बहुव्रीहि समास का विस्तृत वर्णन करेंगे 


लक्षण   प्रयेणान्यपदार्थप्रधानो बहुव्रीहिश्चतुर्थः 


जिस समास में प्रायः अन्य पद का अर्थ प्रधान हो, वह बहुव्रीहि होता है , यह चौथा समास है ।


( बहुव्रीहिसमासविधिसूत्रम् )

अनेकम् अन्य-पदाऽर्थे  २ । २ । २४ ॥

अनेकं प्रथमान्तम अन्यस्य पदस्याऽर्थे वर्तमानं वा समस्यते , स बहुव्रीहिः ।


अर्थात् अन्य पद के अर्थ में वर्तमान अनेक प्रथमान्तों का विकल्प से समास होता है । वह समास बहुव्रीहि कहलाता है ।


सप्तमी-विशेषणे बहुव्रीहौ  २ । २ । ३५ ॥


सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं स्यात् । अत एव ज्ञापकाद् व्यधिकरण-पदो बहुव्रीहिः ।


अर्थात् सप्तम्यन्त और विशेषण का बहुव्रीहि में पहले प्रयोग हो ।


उदाहरण -

              कण्ठेकालः   कण्ठे कालो यस्य


              पद्मनाभः   पद्मं नाभौ यस्य


              शरजन्मा   शरेभ्यो जन्म यस्य


हलदन्तात्सप्तम्याः संज्ञायाम्  ६ । ३ । ९ ॥


हलन्ताद् अदन्तात् सप्तम्या अलुक् । कण्ठे-कालः । प्राप्तमुदकं यं प्राप्तोदको ग्रामः । ऊढ-रथोऽनड्वान् । उपहृत-पशू रूद्रः । उद्धृतौदना स्थाली । पीताऽम्बरो हरिः । वीरपुरूषको ग्रामः ।

( वा ) प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपद-लोपः । प्रपतितपर्ण प्रपर्णः ।

( वा ) नञोऽस्त्यर्थानां वाच्यो , वा चोत्तरपद-लोपः । अविद्यमानपुत्रोऽपुत्रः ।


अर्थात् इलन्त और अदन्त शब्द से परे सप्तमी विभक्ति का अलुक् हो संज्ञा में ।


उदाहरण -

                प्राप्तोदको ग्रामः   प्राप्तम् उदकं यम्


                ऊढ-रथोऽनड्वान्   ऊढो रथो येन


                उद्धृतौदना स्थाली   उद्धृत ओदनो यस्याः


                पीताऽम्बरः हरिः   पीतानि अम्बराणि यस्य


( वा ) प्र आदि से पर धातु-ज पद का अर्थात् जो धातु से बना हुआ शब्द है , तदन्त का , अन्यपद के साथ समास होता है और उसके उत्तर पद का लोप भी होता है विकल्प से ।


उदाहरण -

               प्र-पर्णः   प्रपतितानि पर्णानि यस्मात्


( वा ) नञ् से परे विद्यमानता अर्थ के वाचक जो पद हों , तदन्त का अन्य पद के साथ समास और उत्तर-पद का अर्थात् विद्यमानताऽर्थकपद का लोप होता है ।


उदाहरण -

                अ-पुत्रः  - अविद्यमानः पुत्रो यस्य ।



स्त्रियाः पुंवद् भाषितपुंस्काद्-अनूङ् समाना‌ऽधिकरणे स्त्रियाम् -पूरणी-प्रियाऽऽदिषु      ३४ 


उक्तपुंस्काद् अनूङ्-ऊङोऽभावोऽस्याइति बहुव्रीहिःनिपातनात् पञ्चम्या अलुक्षष्ठात् लुक् 

तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात् पर ऊङोऽभावो यत्र तथा-भूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूषं स्यात् , समानाधिकरणे स्त्रीलिङ्ग उत्तरपदे तु पूरण्यां प्रियाऽऽदौ  परतः 

ह्रस्वः  चित्र-गुः  रूपवद्-भार्याः  अनूङ् किम्-वामोरू-भार्यः 


अर्थात् प्रवृत्तिनिमित्त समान होते हुए जो उक्तपुंस्क शब्द उससे पर ऊङ् प्रत्यय जहाँ  हो , ऐसे स्त्रीवाचक शब्द का पुंवाचक के समान रूप हो , समानाधिकरण स्त्रीलिङ्ग उत्तरपद परे रहते , पूरणी संख्या और प्रिया आदि शब्द परे रहते  हो 

पूरणी संख्या तद्धित में आती है  प्रथमद्वितीय और तृतीय आदि क्रमवाचक विशेषण पूरणी संख्या कहे जाते हैं 


उदाहरण -

           चित्र-गुः   चित्रा गावो यस्य


            रूपवद्भार्याः  रूपवती भार्या यस्य



अप् पूरणी-प्रमाण्योः      ११६ 


पूरणार्थप्रत्ययान्तं यत् स्त्रीलिङ्गम्, तदन्तात् प्रमाण्यन्ताच्च बहुव्रीहेः अपस्यात् ।

कल्याणी पञ्चमी यासां रात्रीणाम्, ताः- कल्याणी-पञ्चमा रात्रयः ।

स्त्री प्रमाणी यस्य स स्त्री-प्रमाणः । अ-प्रियाऽऽदिषु किम्-कल्याणी-प्रियः, इत्यादि ।


अर्थात् पूरणार्थ-प्रत्ययान्त जो स्त्रीलिङ्गम शब्द, तदन्त और प्रमाणी शब्दान्त बहुव्रीहि से अप् प्रत्यय समासान्त हो ।


उदाहरण -

               कल्याणी-पञ्चमा रात्रयः   कल्याणी पञ्चमी यासां रात्रीणाम्


बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् पच्  ५ । ४ । ११३ ॥


स्वाङ्गवाचि-सक्थ्यक्ष्यन्ताद् बहुव्रीहेः षच् स्यात् । दीर्घसक्थः । जल-जाऽक्षी । स्वाङ्गात् किम्-दीर्घ-सक्थि-शकटम्, स्थूलाऽक्षा-वेणु-यष्टिः ‘अक्ष्णोऽदर्शनाद्’ इति वक्ष्यमाणोऽच् ।


अर्थात् स्वाङ्गवाची सक्थि और अक्षि शब्द जिसके अन्त में हों, ऐसे बहुव्रीहि से षच् प्रत्यय समासान्त हो ।


उदाहरण - 

                दीर्घ-सक्थः   दीर्घ सक्थिनी यस्य 


                 जलजाऽक्षी   जलजे इव अक्षिणी यस्या



द्वि-त्रिभ्यां ष मूर्ध्नः  ५ । ४ । ११५ ॥


अभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ । द्वि-मूर्धः । त्रि-मूर्धः ।


अर्थात् द्वि और त्रि शब्द से पर मूर्धन् शब्द को समासान्त ष प्रत्यय हो बहुव्रीहि में ।


उदाहरण -

       द्विमूर्धः   द्वौ मूर्धानौ यस्य


       त्रि-मूर्धः  - त्रयो मूर्धानो यस्य



अन्तर्-बहिभ्यां च लोम्नः  ५ । ४ । ११७ ॥


आभ्यां लोम्नोऽप् स्याद् बहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः ।


अर्थात् अन्तर् और बहिस् शब्दों से वर लोमन् शब्द को अप् समासान्त प्रत्यय हो बहुव्रीहि में ।


उदाहरण -

               अन्तर्लोमः   अन्तर् लोमानि यस्य


               बहिर्लोमः   बहिर्लोमानि यस्य



पादस्य लोपो-ऽहस्त्याऽऽदिभ्यः  ५ । ४ । १३८ ॥


हस्त्याऽऽदिवर्जिताद् उपमानात् परस्य पादशब्दस्य लोपः स्याद् बहुव्रीहौ । व्याघ्रस्येव पादावस्य-व्याघ्रपात् । अहस्त्याऽऽदिभ्यः किम्हस्ति-पादः, कुसूल-पादः ।


अर्थात् हस्ति आदि भिन्न उपमान से पर पाद शब्द का लोप समासान्त हो बहुव्रीहि समास में ।


उदाहरण - 

             व्याघ्र-पात्  - व्याध्रपादौ इव पादौ यस्य ।


              हस्ति-पादः - हस्तिन पादौ इव पादौ यस्य ।



संख्या-सु-पूर्वस्य  ५ । ४ । १४० ॥


पादस्य लोपः स्यात् समासान्तो बहुव्रीहौ । द्वि-पात् । सु-पात् ॥


अर्थात् संख्या और सु जिसके पूर्व में हों, एसे पाद शब्द का लोप समासान्त हो बहुव्रीहि में ।


उदाहरण  -

               द्वि-पाद्  - द्वौ पादौ यस्य


               सु-पात्   शौभनौ पादौ यस्य


उद्-विभ्यां काकुदस्य  ५ । ४ । १४८ ॥


लोपः स्यात् । उत्-काकुत् । वि-काकुत् ।


अर्थात् उद् और वि से पर ‘काकुद’ शब्द का समासान्त लोप हो बहुव्रीहि समास में ।


उदाहरण - 

               उत्-काकुत् -  उन्नतं काकुदं यस्य


               वि - काकुत् - विगतं काकुदं यस्य



पूर्णाद् विभाषा ५ । ४ । १४९ ॥


पूर्ण-काकुत् , पूर्ण-काकुदः ।


अर्थात् पूर्ण शब्द से पर काकुद का समासान्त लोप विकल्प से हो बहुव्रीहि में ।



सुहृद्-दुर्हृदौ मित्राऽमित्रयोः  ५ । ४ । १५० ॥


सु-दुर्भ्याहृदयस्य ‘हृद्’ - भावो निपात्यते । सु-हृद्-मित्रम् । दुर्हृद्-अमित्रः ।


अर्थात् सु और दुर् से पर हृदय शब्द को निपातन से हृद् हो क्रमशः मित्र और शत्रु अर्थ में बहुव्रीहि समास में ।


उदाहरण -

               सु-हृद् - शोभनं हृदयं यस्य



उरः- प्रभृतिभ्यः कष्  ५ । ४ । १५१ ॥


अर्थात् उरः प्रभृतिगणपठित शब्दों से कप् प्रत्यय होता है । 


कस्काऽऽदिषु च  ८ । ३ । ४८ ॥


एष्णिव उत्तरस्य विसर्गस्य षः , अन्यस्य तु सः । इति सः । व्यूढोरस्कः । प्रियसर्पिष्कः । 


अर्थात् कस्कादिगणपठित शब्दों में इण् से परे विसर्ग को  होता है  अन्यत्र  होता है 



निष्ठा      ३६ 


निष्ठाऽन्तं बहुव्रीहौ पूर्वं स्यात्  युक्त-योगः 


अर्थात् निष्ठान्त का बहुव्रीहि से पूर्वनिपात होता है 



शेषाद् विभाषा      १५४ 


अनुक्तसमासान्ऽताद् बहुव्रीहेः कप् वा  महा-यशस्कः , महा-यशाः 


अर्थात् शेषजिसे समासान्त नहीं कहा गयाऐसे बहुव्रीहि से समासान्त कप् प्रत्यय विकल्प से हो 


उदाहरण -

                महा-यशस्कः , महा-यशाः   महद् यशो यस्य




 इति बहुव्रीहि


हम आशा करते हैं , कि हमारे द्वारा उपलब्ध कराई गई जानकारी आपके लिए सहायक होगी 


                 संस्कृत भाषा के बारे में और अधिक पढ़ने के लिए हमारे साथ जुड़े रहें 

            


                                   आपका दिन शुभ हो !

Comments

Popular posts from this blog

Sanskrit Literature by Mani

यूनिट 1 संस्कृत

Sanskrit Numbers by Mani