Sanskrit Numbers by Mani

यहाँ पर हम संस्कृत की संख्याओं का विस्तृत वर्णन कर रहे हैं । निम्न सूचियों में संख्याएँ क्रमशः संस्कृत नंबर , संस्कृत संख्या, हिन्दी एवं अंग्रेजी भाषा में वर्णित हैं । 

संस्कृत संख्या १ से १०


नंबरसंस्कृत संख्याहिन्दी English
एकः / एकम् / एकाएकOne
द्वौ / द्वे दोTwo
त्रयः / त्रीणिः / तिस्रःतीनThree
चत्वारः / चत्वारि / चतस्रःचारFour
पञ्चपाँचFive
षट्छःSix
सप्तसातSeven
अष्ट / अष्टौआठEight
नवनौNine
१०दशदसTen

संस्कृत संख्या ११ से २०

नंबरसंस्कृत संख्याहिन्दीEnglish
११
एकादश ग्यारहEleven
१२द्वादश बारहTwelve
१३त्रयोदश तेरहThirteen
१४चतुर्दशचौदहFourteen
१५पञ्चदशपन्द्रहFifteen
१६षोडशसोलहSixteen
१७सप्तदशसत्रहSeventeen
१८अष्टादशअठारह
Eighteen
१९एकोनविंशतिः / नवदश / ऊनविंशति / एकान्नविंशतिः
उन्नीस

Nineteen
२०विंशतिःबीसTwenty

संस्कृत संख्या २१ से ३०

नंबरसंस्कृत संख्या हिन्दी English
२१एकविंशतिःइक्कीसTwenty One
२२द्वाविंशतिःबाईसTwenty Two
२३त्रयोविंशतिःतेईसTwenty Three
२४चतुर्विंशतिःचौबीसTwenty Four
२५पञ्चविंशतिःपच्चीसTwenty Five
२६षड्विंशतिःछब्बीसTwenty Six
२७सप्तविंशतिःसत्ताईसTwenty Seven
२८अष्टाविंशतिःअट्ठाईसTwenty Eight
२९एकोनत्रिंशत्उन्तीसTwenty Nine
३०त्रिंशत्तीसThirty

संस्कृत संख्या ३१ से ४०

नंबर संस्कृत संख्या हिन्दी English
३१एकत्रिंशत्इकतीसThirty One
३२द्वात्रिंशत्बत्तीसThirty Two
३३त्रयस्त्रिंशत्तैंतीसThirty Three
३४चतुस्त्रिंशत्चौंतीसThirty Four
३५पञ्चत्रिंशत्पैंतीसThirty Five
३६षट्त्रिंशत्छत्तीसThirty Six
३७सप्तत्रिंशत्सैंतीसThirty Seven
३८अष्टात्रिंशत्अढ़तीसThirty Eight
३९एकोनचत्वारिंशत्उनतालीसThirty Nine
४०चत्वारिंशत्चालीसForty

संस्कृत संख्या ४१ से ५०

नंबर संस्कृत संख्या हिन्दी English
४१एकचत्वारिंशत्इकतालीसForty One
४२द्विचत्वारिंशत्बयालीसForty Two
४३त्रिचत्वारिंशत्तैंतालीसForty Three
४४चतुश्चत्वारिंशत्चवालीसForty Four
४५पञ्चचत्वारिंशत्पैंतालीसForty Five
४६षट्चत्वारिंशत्छियालीसForty Six
४७सप्तचत्वारिंशत्सैंतालीसForty Seven
४८अष्टचत्वारिंशत्अड़तालीसForty Eight
४९एकोनपञ्चाशत्उन्चासForty Nine
५०पञ्चाशत्
पचासFifty

संस्कृत संख्या ५१ से ६०

नंबर संस्कृत संख्या हिन्दी English
५१एकपञ्चाशत्इक्यावनFifty One
५२द्विपञ्चाशत्बावनFifty Two
५३त्रिपञ्चाशत्तिरपनFifty Three
५४चतुःपञ्चाशत्चौवनFifty Four
५५पञ्चपञ्चाशत्पचपनFifty Five
५६षट्पञ्चाशत्छप्पनFifty Six
५७सप्तपञ्चाशत्सत्तावनFifty Seven
५८अष्टपञ्चाशत्अट्ठावनFifty Eight
५९एकोनषष्टिःउनसठFifty Nine
६०षष्टिःसाठSixty

संस्कृत संख्या ६१ से ७०

नंबर संस्कृत संख्या हिन्दी English
६१एकषष्टिःइकसठSixty One
६२द्विषष्टिःबासठSixty Two
६३त्रिषष्टिःतिरसठ
Sixty Three
६४चतुःषष्टिःचौंसठSixty Four
६५पञ्चषष्टिःपैंसठSixty Five
६६षट्षष्टिःछियासठSixty Six
६७सप्तषष्टिःसड़सठSixty Seven
६८अष्टषष्टिःअड़सठSixty Eight
६९एकोनसप्ततिःउनहत्तरSixty Nine
७०सप्ततिःसत्तरSeventy

संस्कृत संख्या ७१ से ८०

नंबर संस्कृत संख्या हिन्दी English
७१एकसप्ततिःइकहत्तरSeventy One
७२द्विसप्ततिःबहत्तरSeventy Two
७३त्रिसप्ततिःतिहत्तरSeventy Three
७४चतुःसप्ततिःचौहत्तरSeventy Four
७५पञ्चसप्ततिःपचहत्तरSeventy Five
७६षट्सप्ततिःछिहत्तरSeventy Six
७७सप्तसप्ततिःसतहत्तरSeventy Seven
७८अष्टसप्ततिःअठहत्तर Seventy Eight
७९एकोनाशीतिःउन्यासीSeventy Nine
८०अशीतिःअस्सीEighty

संस्कृत संख्या ८१ से ९०

नंबरसंस्कृत संख्या हिन्दीEnglish
८१एकाशीतिःइक्कासीEighty One
८२द्व्यशीतिःबयासीEighty Two
८३त्र्यशीतिःतिरासीEighty Three
८४चतुरशीतिःचौरासीEighty Four
८५पञ्चाशीतिःपचासीEighty Five
८६षडशीतिःछियासीEighty Six
८७सप्ताशीतिःसत्तासीEighty Seven
८८अष्टाशीतिःअट्ठासीEighty Eight
८९एकोननवतिःनवासीEighty Nine
९०नवतिःनब्बेNinety

संस्कृत संख्या ९१ से १००

नंबरसंस्कृत संख्याहिन्दीEnglish
९१एकनवतिःइक्यानवेNinety One
९२द्विनवतिःबानवेNinety Two
९३त्रिनवतिःतिरानवेNinety Three
९४चतुर्नवतिःचौरानवेNinety Four
९५पञ्चनवतिःपंचानवेNinety Five
९६षण्णवतिःछियानवेNinety Six
९७सप्तनवतिःसत्तानवेNinety Seven
९८अष्टनवतिःअट्ठानवेNinety Eight
९९नवनवतिः / एकोनशतम्निन्यानवेNinety Nine
१००शतम्सौOne Hundred 

संस्कृत संख्या १०० से

नंबरसंस्कृत संख्याहिन्दी English
१०००सहस्रम्एक हजारOne Thousand 
१०,०००अयुतम्दश हजारTen Thousand 
१०,०००,०लक्षम्एक लाखOne Lac
१,००,०००,०नियुतम् / प्रयुतम्दश लाखOne Million
१०,००,०००,०कोटिःएक करोड़One Crore
१०,०००,०००,०दशकोटिःदश करोड़Ten Crore
१,००,०००,०००,०अबुर्दम्एक अरबOne Billion
हम आशा करते हैं , कि हमारे द्वारा उपलब्ध कराई गई जानकारी आपके लिए सहायक होगी ।

           संस्कृत भाषा के बारे में और अधिक पढ़ने के लिए हमारे साथ जुड़े रहें ।
   
                                            आपका दिन शुभ हो !
    

Comments

Popular posts from this blog

Sanskrit Literature by Mani

यूनिट 1 संस्कृत