अव्ययीभाव समास

 यहाँ पर हम समास के दूसरे भेद अव्ययीभाव समास का विस्तृत वर्णन करेंगे  


लक्षण   प्रायेण पूर्वपदार्थप्रधानोऽव्ययीभावोद्वितीय 


जिसमें प्रायपूर्व पद प्रधान हो , अर्थात् पूर्व पद अर्थ प्रधान हो , वह अव्ययीभाव समास कहलाता है 


समाससूत्रम् )


अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्ध्यर्था ऽभावाऽत्ययासंप्रति-शब्दप्रादुर्भाव-पश्र्चाद्-यथाऽऽनुपूर्व्य-यौगपद्य-सादृश्य-संपत्ति-साकल्याऽन्त-वचनेषु     


विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह नित्यं समस्यते  प्रायेणाऽविग्रहो नित्यसमास: , प्रायेणाऽस्वपदविग्रहो वा ।विभक्तौ -‘हरि ङि अधि’ इति स्थिते ।


अर्थात्

 विभक्ति

 समीप

 समृद्धि

 समृद्धि का नाश 

 अभाव

 नाश

 अनुचित

 शब्द की अभिव्यक्ति

 पश्चात्

१० यथा

११ क्रमश:

१२ एक दम

१३ समानता

१४ संपत्ति

१५ सम्पूर्णता

१६ अन्त तक , इन १६ अर्थों में वर्तमान अव्यय का सुबन्त के साथ नित्य समास हो 


प्रायेणेति - प्रायजिस  समास का विग्रह  हो उसे नित्यसमास कहते हैं अथवा प्रायजिसका अपने पदों से विग्रह नहीं होता अर्थात् जिन शब्दों का समासहुआ हो उन शब्दों के द्वारा जिसका विग्रह  हो , वह नित्यसमास होता है 

यहाँ पर विग्रह से तात्पर्य लौकिक विग्रह का है  अलौकिक विग्रह तो सभी समासों का होता है ।लौकिक विग्रह में समास के सभी अवयव आयें तब भीनित्यसमास होता है 

यदि समास का कोई अवयव विग्रह में  जाये तब भी नित्यसमास होता है  जैसे - ‘अधिहरि’ यह समस्त पद है  ‘अव्ययं विभक्ति’  सूत्र से यहाँ विभक्तिमें समास हुआ है ।यह नित्य समास है ।इसका लौकिक विग्रह हैहरौ  यहाँ समास का अवयव ‘हरि’ शब्द विग्रह में  गया है , पर अधि शब्द नहीं आया , इसलिये समास के अवयव सभी पदों के विग्रह में  आने के कारण यह नित्य समास है 


समास होने पर प्रश्न यह उठता है ,कि किस शब्द को पहले रखा जाये  इस प्रश्न का समाधान करने के लिए अग्रिम सूत्र है 



( ‘उपसर्जन’ संज्ञासूत्रम् )


प्रथमा - निर्दिष्टं समास उपसर्जनम्     ४३ 

समास-शास्त्रे प्रथमानिर्दिष्टम् उपसर्जनसंज्ञं स्यात् 


प्रथमेति - समास शास्त्र में अर्थात् समास करनेवाले सूत्र में जो पद प्रथमान्त पड़ा हो , उस के द्वारा विग्रह वाक्य में स्थित जिस पद का बोध हो वह उपसर्जन - संज्ञक हो 

जैसे प्रकृत में समासशास्त्र है पूर्वोक्त ‘अव्ययं विभक्ति’ इत्यादि सूत्र , इसमें ‘अव्ययम्’ पद प्रथमान्त आया है  इसके द्वारा ‘हरि ङि अधि’ इस अलौकिक विग्रहवाक्य में स्थित ‘अधि’ पद का ज्ञान है, अत: इसकी उपसर्जन संज्ञा हुई । 



( ‘पूर्व निपात’ नियमसूत्रम् )


उपसर्जनं पूर्वम् २ । २ । ३० ॥

समासे उपसर्जनं प्राक् प्रयोज्यम् ।इति ‘अधे:’ प्राक् प्रयोग:, सुपो लुक्, एकदेश-विकृतस्याऽनन्यत्वात् प्रातिपदिक-संज्ञायां स्वाद्युत्पत्ति:, अव्ययीभावश्च’ इत्यव्ययत्वात् सुपो लुक-अधिहरि ।


उपसर्जनमिति - समास में उपसर्जन का पहले प्रयोग हो ।

इस सूत्र के द्वारा उपर्युक्त उदाहरण में उपसर्जन संज्ञक ‘अधि’ पद का पूर्व निपात अर्थात् पहले प्रयोग हुआ ।



( नपुंसकत्वविधिसूत्रम् )


अव्ययीभावश्च २ । ४ । १८ ॥

अयं नपुंसक स्यात् । गा: पातीति गोपास्तस्मिन्निति-अधिगोपम् ।


अव्ययीभाव समास नपुंसकलिंग होता है ।


अधिगोपम् ( ग्वाले में ) - ‘गोपि’ इस लौकिक विग्रह और ‘गोपा ङि अधि’ इस अलौकिक विग्रह में ‘अव्ययं विभक्ति’ इत्यादि सूत्र से विभक्ति सप्तमी के अर्थ में वर्तमान अधि-अव्यय का सुबन्त ‘गोपि’ के साथ समास हुआ ।

समासशास्त्र में आये हुए ‘अव्ययम्’ प्रथमान्त पद के द्वारा बोध्य होने से ‘अधि’ को  ‘९१२ प्रथमा-निर्दिष्टं समास उपसर्जनम् १ । २ । ४३ ॥’ इस सूत्र के द्वारा उपसर्जन संज्ञा होने के कारण पूर्व प्रयोग हुआ । फिर प्रातिपदिक संज्ञा होने पर सुप् ङि का लोप होकर ‘अधिगोपा’ शब्द बना । अव्ययीभाव होने से प्रकृत सूत्र से यह नपुंसकलिंग हुआ । तब ‘ह्रस्वो नपुंसके प्रातिपदिकस्य’ से ह्रस्व होने पर ‘अधिगोप’ शब्द बना और प्रथमा के एकवचन में रूप सिद्ध हुआ ।



सुब्लुक् निषेध-अमादेशविधिसूत्रम् )


नाऽव्यीभावाद् अतोऽम् त्वपञ्चम्या    ८३ 

अदन्ताद्अव्ययीभावा त्सुपो  लुक् तस्य पञ्चमी विना ‘अम्’ आदेश: स्यात् ।


अदन्त अव्ययीभाव से पर सुप् का लोप न हो, उसके स्थान में अम् आदेश हो , पञ्चमी विभक्ति को छोड़कर ।



( ‘अम्’ आदेशविधिसूत्रम् )


तृतीया-सप्तम्योर्बहुलम् २ । ४ । ८४ ॥

अदन्ताद् अव्ययीभावत् तृतीया-सप्तम्योर्बहुलम् ‘अम्’ भावः स्यात् । 


अदन्त अव्ययीभाव से पर तृतीया और सप्तमी को बहुलता से ‘अम्’ होता है ।


उदाहरण -


उप-कृष्णम् , उप-कृष्णेन । 

मद्राणां समृद्धिः , सु-मद्रम् । 

यवनानां व्यृद्धिः-दुर्यवनम् । 

मक्षिकाणाम् अभावः- निर्मक्षिकम् । 

हिमस्याऽत्ययःअति-हिमम् । 

निद्रा संप्रति न युज्यत इति-अति-निद्रम् । 

हरिशब्दस्य प्रकाशः -इति-हरि । 

विष्णोः पश्चाद्-अनुविष्णु । 

योग्यता-वीप्सा-पदार्था ऽनतिवृत्ति-सादृश्यानि यथार्थाः - रूपस्य योग्यमनुरूपम् , अर्थमर्थ प्रति - प्रत्यर्थम् , शक्तिमनतिक्रम्य-यथाशक्ति ।



( ‘स’ आदेशविधिसूत्रम् )


अव्ययीभावे चाऽकाले  ६ । ३ । ८१ ॥

सहस्य सः स्याद् अव्ययीभावे , न तु काले । 


सह को ‘स’ आदेश हो अव्ययीभाव समास में, परन्तु काल अर्थ में न हो ।


हरेः सादृश्यम् - सहरि । 

ज्योष्ठस्याऽऽ-नुपूर्व्येण-इति-अनुज्येष्ठम् । 

चक्रेण युगपत्-सचक्रम् । 

सदृशः संख्या - स-सखि ।

क्षत्त्राणां संपत्तिः - स-क्षत्त्रम् ।

तृणमप्यपरित्यज्य - -तृणम् अत्ति 

अग्निग्रन्थपर्यन्तम् अधीते - साऽग्नि 



( ‘संख्या’ समासविधिसूत्रम् )


नदीभिश्च      २० 

नदीभिः सह संख्या समस्यते 


नदी-विशेष के वाचक के साथ संख्यावाचक का समास होता है 


समाहारसमासविधिवार्तिकम् )


वा ) समाहारे चाऽयमिष्यते  पञ्च-गङ्गम् । द्विवमुनम् ।


यह समाहार में होता है । अर्थात् समस्त पद का अर्थ समाहार होता है ।



( समासान्त-टच्-प्रत्ययविधिसूत्रम् )


अव्ययीभावे शरत् प्रभृतिभ्यः ५ । ४ । १०७॥

शरदादिभ्यष्टच् स्यात् समासान्तोऽव्ययीभावो । शरदः समीपम्-उपशरदम् । प्रतिविपाशम् ।


शरद् आदि शब्दों से टच् प्रत्यय समासान्त हो अव्ययीभाव में ।


( ‘जरम्’ आदेशविधिसूत्रम् )

ग० सू० ) जराया जरस्  उपजरसमित्यादि  


समास में जरा शब्द का जरस् आदेश और समासान्त टच् प्रत्यय हो 

यह शरदादि गण का सूत्र है  इसके द्वारा टच् समासान्त के साथ जरा शब्द के स्थान में जरस् आदेश का भी विधान किया गया है 


समासान्त -टच्-प्रत्ययविधिसूत्रम् )


अनश्च      १०८ 

अन्नन्ताद् अव्ययीभावात् टच् स्यात् 


अन्नन्त अव्ययीभाव से समासान्त टच् प्रत्यय हो 


नकारान्तटिलोपसूत्रम् )


नस्तद्धिते      १४४ 

नाऽन्तस्य भस्य टेर्लोपस्तद्धिते  उपराजम्  अध्यात्मम् 


नान्त भसंज्ञक टि का लोप हो तद्धित प्रत्यय परे रहते 


( ‘टच्’ प्रत्ययविधिसूत्रम् )


नपुंसकाद् अन्यतरस्याम्      १०९ 

अन्नन्तं यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात्  उपचर्मम् , उपचर्म 


अनन्त जो क्लीब , तदन्त अव्ययीभाव से टच् होता है विकल्प से 


झयः      १११ 

झयन्तादव्ययीभावाट्टच् वा स्यात्  उपसमिधम् , उपसमित् 


झयन्त अव्ययीभाव से टच् होता है  




 इत्यव्ययीभावः 




हम आशा करते हैं , कि हमारे द्वारा उपलब्ध कराई गई जानकारी आपके लिए सहायक होगी 


                 संस्कृत भाषा के बारे में और अधिक पढ़ने के लिए हमारे साथ जुड़े रहें 

            


                                   आपका दिन शुभ हो !

Comments

Popular posts from this blog

Sanskrit Literature by Mani

यूनिट 1 संस्कृत

Sanskrit Numbers by Mani